当前位置:华人佛教 > 佛咒大全 > 观音咒 >

观音咒注音,佛教观音心咒全文注音

\

  以下为观音咒咒文及注音标识。括号内为注音标识。

  (藏传)十一面观音根本咒(大悲咒,持咒版)

  纳牟 拉的纳 的拉呀呀  (namo ratna trayaaya)

  纳摩 阿利呀 及泥呀纳 萨阿噶拉  (namah aarya jn~aana saagara)

  拜漏佳钠 播优哈 拉阿加阿呀  (vairocana vyuuha raajaaya)

  达他阿噶达阿呀 阿日哈带 萨呣呀个萨呣布塔阿呀  (tathaagataaya arhate samyak-sambuddhaaya)

  纳摩 萨日哇 达他阿噶带 破呀 阿日哈带 破呀  (namah sarva tathaagatebhyah arhatebhya)

  萨呣呀个萨呣布台 破呀  (samyak-sambuddhebhyah)

  纳摩 阿利呀阿哇楼个依带 西哇拉阿呀  (namah aarya avalokite s/varaaya)

  包提萨的哇呀 玛哈阿 萨的哇呀 玛哈阿噶阿卢尼 噶阿呀  (bodhisttvaya mahaa-sattvaya mahaa-kaarun.i-kaaya)(其中的“卢”和 “尼”都是卷舌音)

  达地呀他阿 阿乌呣  (tadyathaa aum)

  塔拉 塔拉 替利 替利 吐卢 吐卢  (dhara dhara dhiri dhiri dhuru dhuru)

  伊斋 外斋 佳类 佳类 播拉佳类 播拉佳类  (it.t.e va-it.t.e cale cale pra-cale pra-cale)

  固苏买 固苏玛哇累 伊丽呣伊丽 基帝  (kusume kusumavare ilim ili citi)

  及哇喇呣阿叭纳阿呀 斯哇阿哈阿  (jvalam aapanaaya svaahaa)

  说明:

  1. ra ro ru re ri r n.i t.t.e 都是都是卷舌音,发音时舌尖上卷接触上腭;

  2. c 和 j 都是舌根音,发音时舌尖下降,舌根向上抬;

  3. t th d dh n l 都是齿音,发音时舌尖向前伸接触上齿,近似英语中 th 的发音;

精彩推荐